Original

कामगं रथमास्थाय शुशुभे राक्षसाधिपः ।विद्युन्मण्डलवान्मेघः सबलाक इवाम्बरे ॥ १० ॥

Segmented

काम-गम् रथम् आस्थाय शुशुभे राक्षस-अधिपः विद्युन्मण्डलवान् मेघः सबलाक इव अम्बरे

Analysis

Word Lemma Parse
काम काम pos=n,comp=y
गम् pos=a,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
राक्षस राक्षस pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
विद्युन्मण्डलवान् विद्युन्मण्डलवत् pos=a,g=m,c=1,n=s
मेघः मेघ pos=n,g=m,c=1,n=s
सबलाक सबलाक pos=a,g=m,c=1,n=s
इव इव pos=i
अम्बरे अम्बर pos=n,g=n,c=7,n=s