Original

ततः शूर्पणखा वाक्यं तच्छ्रुत्वा रोमहर्षणम् ।सचिवानभ्यनुज्ञाय कार्यं बुद्ध्वा जगाम ह ॥ १ ॥

Segmented

ततः शूर्पणखा-वाक्यम् तच् छ्रुत्वा रोम-हर्षणम् सचिवान् अभ्यनुज्ञाय कार्यम् बुद्ध्वा जगाम ह

Analysis

Word Lemma Parse
ततः ततस् pos=i
शूर्पणखा शूर्पणखा pos=n,comp=y
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
तच् तद् pos=n,g=n,c=2,n=s
छ्रुत्वा श्रु pos=vi
रोम रोमन् pos=n,comp=y
हर्षणम् हर्षण pos=a,g=n,c=2,n=s
सचिवान् सचिव pos=n,g=m,c=2,n=p
अभ्यनुज्ञाय अभ्यनुज्ञा pos=vi
कार्यम् कार्य pos=n,g=n,c=2,n=s
बुद्ध्वा बुध् pos=vi
जगाम गम् pos=v,p=3,n=s,l=lit
pos=i