Original

कुरु प्रियं तथा तेषां रक्षसां राक्षसेश्वर ।वधात्तस्य नृशंसस्य रामस्याश्रमवासिनः ॥ २१ ॥

Segmented

कुरु प्रियम् तथा तेषाम् रक्षसाम् राक्षस-ईश्वर वधात् तस्य नृशंसस्य रामस्य आश्रम-वासिनः

Analysis

Word Lemma Parse
कुरु कृ pos=v,p=2,n=s,l=lot
प्रियम् प्रिय pos=n,g=n,c=2,n=s
तथा तथा pos=i
तेषाम् तद् pos=n,g=n,c=6,n=p
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
राक्षस राक्षस pos=n,comp=y
ईश्वर ईश्वर pos=n,g=m,c=8,n=s
वधात् वध pos=n,g=m,c=5,n=s
तस्य तद् pos=n,g=m,c=6,n=s
नृशंसस्य नृशंस pos=a,g=m,c=6,n=s
रामस्य राम pos=n,g=m,c=6,n=s
आश्रम आश्रम pos=n,comp=y
वासिनः वासिन् pos=a,g=m,c=6,n=s