Original

त्वं तु लुब्धः प्रमत्तश्च पराधीनश्च रावण ।विषये स्वे समुत्पन्नं भयं यो नावबुध्यसे ॥ १३ ॥

Segmented

त्वम् तु लुब्धः प्रमत्तः च पर-अधीनः च रावण विषये स्वे समुत्पन्नम् भयम् यो न अवबुध्यसे

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
तु तु pos=i
लुब्धः लुभ् pos=va,g=m,c=1,n=s,f=part
प्रमत्तः प्रमद् pos=va,g=m,c=1,n=s,f=part
pos=i
पर पर pos=n,comp=y
अधीनः अधीन pos=a,g=m,c=1,n=s
pos=i
रावण रावण pos=n,g=m,c=8,n=s
विषये विषय pos=n,g=m,c=7,n=s
स्वे स्व pos=a,g=m,c=7,n=s
समुत्पन्नम् समुत्पद् pos=va,g=n,c=2,n=s,f=part
भयम् भय pos=n,g=n,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
pos=i
अवबुध्यसे अवबुध् pos=v,p=2,n=s,l=lat