Original

अयुक्तचारं मन्ये त्वां प्राकृतैः सचिवैर्वृतम् ।स्वजनं च जनस्थानं हतं यो नावबुध्यसे ॥ १० ॥

Segmented

अयुक्त-चारम् मन्ये त्वाम् प्राकृतैः सचिवैः वृतम् स्व-जनम् च जनस्थानम् हतम् यो न अवबुध्यसे

Analysis

Word Lemma Parse
अयुक्त अयुक्त pos=a,comp=y
चारम् चार pos=n,g=m,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
प्राकृतैः प्राकृत pos=a,g=m,c=3,n=p
सचिवैः सचिव pos=n,g=m,c=3,n=p
वृतम् वृ pos=va,g=m,c=2,n=s,f=part
स्व स्व pos=a,comp=y
जनम् जन pos=n,g=m,c=2,n=s
pos=i
जनस्थानम् जनस्थान pos=n,g=n,c=2,n=s
हतम् हन् pos=va,g=n,c=2,n=s,f=part
यो यद् pos=n,g=m,c=1,n=s
pos=i
अवबुध्यसे अवबुध् pos=v,p=2,n=s,l=lat