Original

देवासुरविमर्देषु वज्राशनिकृतव्रणम् ।ऐरावतविषाणाग्रैरुत्कृष्टकिणवक्षसं ॥ ७ ॥

Segmented

देव-असुर-विमर्देषु वज्र-अशनि-कृत-व्रणम् ऐरावत-विषाण-अग्रैः उत्कृष्ट-किण-वक्षसम्

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
असुर असुर pos=n,comp=y
विमर्देषु विमर्द pos=n,g=m,c=7,n=p
वज्र वज्र pos=n,comp=y
अशनि अशनि pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
व्रणम् व्रण pos=n,g=m,c=2,n=s
ऐरावत ऐरावत pos=n,comp=y
विषाण विषाण pos=n,comp=y
अग्रैः अग्र pos=n,g=n,c=3,n=p
उत्कृष्ट उत्कृष्ट pos=a,comp=y
किण किण pos=n,comp=y
वक्षसम् वक्षस् pos=n,g=m,c=2,n=s