Original

आसीनं सूर्यसंकाशे काञ्चने परमासने ।रुक्मवेदिगतं प्राज्यं ज्वलन्तमिव पावकम् ॥ ५ ॥

Segmented

आसीनम् सूर्य-संकाशे काञ्चने परम-आसने रुक्म-वेदि-गतम् प्राज्यम् ज्वलन्तम् इव पावकम्

Analysis

Word Lemma Parse
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
सूर्य सूर्य pos=n,comp=y
संकाशे संकाश pos=n,g=n,c=7,n=s
काञ्चने काञ्चन pos=a,g=n,c=7,n=s
परम परम pos=a,comp=y
आसने आसन pos=n,g=n,c=7,n=s
रुक्म रुक्म pos=n,comp=y
वेदि वेदि pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
प्राज्यम् प्राज्य pos=a,g=m,c=2,n=s
ज्वलन्तम् ज्वल् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
पावकम् पावक pos=n,g=m,c=2,n=s