Original

तमब्रवीद्दीप्तविशाललोचनं प्रदर्शयित्वा भयमोहमूर्छिता ।सुदारुणं वाक्यमभीतचारिणी महात्मना शूर्पणखा विरूपिता ॥ २२ ॥

Segmented

तम् अब्रवीद् दीप्त-विशाल-लोचनम् प्रदर्शयित्वा भय-मोह-मूर्छिता सु दारुणम् वाक्यम् अभीत-चारिणी महात्मना शूर्पणखा विरूपिता

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
दीप्त दीप् pos=va,comp=y,f=part
विशाल विशाल pos=a,comp=y
लोचनम् लोचन pos=n,g=m,c=2,n=s
प्रदर्शयित्वा प्रदर्शय् pos=vi
भय भय pos=n,comp=y
मोह मोह pos=n,comp=y
मूर्छिता मूर्छय् pos=va,g=f,c=1,n=s,f=part
सु सु pos=i
दारुणम् दारुण pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अभीत अभीत pos=a,comp=y
चारिणी चारिन् pos=a,g=f,c=1,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
शूर्पणखा शूर्पणखा pos=n,g=f,c=1,n=s
विरूपिता विरूपय् pos=va,g=f,c=1,n=s,f=part