Original

राक्षसी भ्रातरं क्रूरं सा ददर्श महाबलम् ।तं दिव्यवस्त्राभरणं दिव्यमाल्योपशोभितम् ।राक्षसेन्द्रं महाभागं पौलस्त्य कुलनन्दनम् ॥ २१ ॥

Segmented

राक्षसी भ्रातरम् क्रूरम् सा ददर्श महा-बलम् तम् दिव्य-वस्त्र-आभरणम् दिव्य-माल्य-उपशोभितम् राक्षस-इन्द्रम् महाभागम् पौलस्त्य-कुल-नन्दनम्

Analysis

Word Lemma Parse
राक्षसी राक्षसी pos=n,g=f,c=1,n=s
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
क्रूरम् क्रूर pos=a,g=m,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
दिव्य दिव्य pos=a,comp=y
वस्त्र वस्त्र pos=n,comp=y
आभरणम् आभरण pos=n,g=m,c=2,n=s
दिव्य दिव्य pos=a,comp=y
माल्य माल्य pos=n,comp=y
उपशोभितम् उपशोभय् pos=va,g=m,c=2,n=s,f=part
राक्षस राक्षस pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
महाभागम् महाभाग pos=a,g=m,c=2,n=s
पौलस्त्य पौलस्त्य pos=n,comp=y
कुल कुल pos=n,comp=y
नन्दनम् नन्दन pos=n,g=m,c=2,n=s