Original

दूषणं च खरं चैव हतं त्रिशिरसं रणे ।दृष्ट्वा पुनर्महानादं ननाद जलदोपमा ॥ २ ॥

Segmented

दूषणम् च खरम् च एव हतम् त्रिशिरसम् रणे दृष्ट्वा पुनः महा-नादम् ननाद जलद-उपमा

Analysis

Word Lemma Parse
दूषणम् दूषण pos=n,g=m,c=2,n=s
pos=i
खरम् खर pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
हतम् हन् pos=va,g=m,c=2,n=s,f=part
त्रिशिरसम् त्रिशिरस् pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
दृष्ट्वा दृश् pos=vi
पुनः पुनर् pos=i
महा महत् pos=a,comp=y
नादम् नाद pos=n,g=m,c=2,n=s
ननाद नद् pos=v,p=3,n=s,l=lit
जलद जलद pos=n,comp=y
उपमा उपम pos=a,g=f,c=1,n=s