Original

देवदानवगन्धर्वपिशाचपतगोरगैः ।अभयं यस्य संग्रामे मृत्युतो मानुषादृते ॥ १८ ॥

Segmented

देव-दानव-गन्धर्व-पिशाच-पतग-उरगैः अभयम् यस्य संग्रामे मृत्युतो मानुषाद् ऋते

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
दानव दानव pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
पिशाच पिशाच pos=n,comp=y
पतग पतग pos=n,comp=y
उरगैः उरग pos=n,g=m,c=3,n=p
अभयम् अभय pos=n,g=n,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
संग्रामे संग्राम pos=n,g=m,c=7,n=s
मृत्युतो मृत्यु pos=n,g=m,c=5,n=s
मानुषाद् मानुष pos=n,g=m,c=5,n=s
ऋते ऋते pos=i