Original

दशवर्षसहस्राणि तपस्तप्त्वा महावने ।पुरा स्वयम्भुवे धीरः शिरांस्युपजहार यः ॥ १७ ॥

Segmented

दश-वर्ष-सहस्राणि तपस् तप्त्वा महा-वने पुरा स्वयम्भुवे धीरः शिरांस्य् उपजहार

Analysis

Word Lemma Parse
दश दशन् pos=n,comp=y
वर्ष वर्ष pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
तपस् तपस् pos=n,g=n,c=2,n=s
तप्त्वा तप् pos=vi
महा महत् pos=a,comp=y
वने वन pos=n,g=n,c=7,n=s
पुरा पुरा pos=i
स्वयम्भुवे धीर pos=a,g=m,c=1,n=s
धीरः शिरस् pos=n,g=n,c=2,n=p
शिरांस्य् उपहृ pos=v,p=3,n=s,l=lit
उपजहार यद् pos=n,g=m,c=1,n=s