Original

चन्द्रसूर्यौ महाभागावुत्तिष्ठन्तौ परंतपौ ।निवारयति बाहुभ्यां यः शैलशिखरोपमः ॥ १६ ॥

Segmented

चन्द्र-सूर्यौ महाभागाव् उत्तिष्ठन्तौ परंतपौ निवारयति बाहुभ्याम् यः शैल-शिखर-उपमः

Analysis

Word Lemma Parse
चन्द्र चन्द्र pos=n,comp=y
सूर्यौ सूर्य pos=n,g=m,c=2,n=d
महाभागाव् महाभाग pos=a,g=m,c=2,n=d
उत्तिष्ठन्तौ उत्था pos=va,g=m,c=2,n=d,f=part
परंतपौ परंतप pos=a,g=m,c=2,n=d
निवारयति निवारय् pos=v,p=3,n=s,l=lat
बाहुभ्याम् बाहु pos=n,g=m,c=3,n=d
यः यद् pos=n,g=m,c=1,n=s
शैल शैल pos=n,comp=y
शिखर शिखर pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s