Original

वनं चैत्ररथं दिव्यं नलिनीं नन्दनं वनम् ।विनाशयति यः क्रोधाद्देवोद्यानानि वीर्यवान् ॥ १५ ॥

Segmented

वनम् चैत्ररथम् दिव्यम् नलिनीम् नन्दनम् वनम् विनाशयति यः क्रोधाद् देव-उद्यानानि वीर्यवान्

Analysis

Word Lemma Parse
वनम् वन pos=n,g=n,c=2,n=s
चैत्ररथम् चैत्ररथ pos=n,g=n,c=2,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
नलिनीम् नलिनी pos=n,g=f,c=2,n=s
नन्दनम् नन्दन pos=n,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s
विनाशयति विनाशय् pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
क्रोधाद् क्रोध pos=n,g=m,c=5,n=s
देव देव pos=n,comp=y
उद्यानानि उद्यान pos=n,g=n,c=2,n=p
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s