Original

कैलासं पर्वतं गत्वा विजित्य नरवाहनम् ।विमानं पुष्पकं तस्य कामगं वै जहार यः ॥ १४ ॥

Segmented

कैलासम् पर्वतम् गत्वा विजित्य नरवाहनम् विमानम् पुष्पकम् तस्य काम-गम् वै जहार यः

Analysis

Word Lemma Parse
कैलासम् कैलास pos=n,g=m,c=2,n=s
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
गत्वा गम् pos=vi
विजित्य विजि pos=vi
नरवाहनम् नरवाहन pos=n,g=m,c=2,n=s
विमानम् विमान pos=n,g=n,c=2,n=s
पुष्पकम् पुष्पक pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
काम काम pos=n,comp=y
गम् pos=a,g=n,c=2,n=s
वै वै pos=i
जहार हृ pos=v,p=3,n=s,l=lit
यः यद् pos=n,g=m,c=1,n=s