Original

पुरीं भोगवतीं गत्वा पराजित्य च वासुकिम् ।तक्षकस्य प्रियां भार्यां पराजित्य जहार यः ॥ १३ ॥

Segmented

पुरीम् भोगवतीम् गत्वा पराजित्य च वासुकिम् तक्षकस्य प्रियाम् भार्याम् पराजित्य जहार यः

Analysis

Word Lemma Parse
पुरीम् पुरी pos=n,g=f,c=2,n=s
भोगवतीम् भोगवती pos=n,g=f,c=2,n=s
गत्वा गम् pos=vi
पराजित्य पराजि pos=vi
pos=i
वासुकिम् वासुकि pos=n,g=m,c=2,n=s
तक्षकस्य तक्षक pos=n,g=m,c=6,n=s
प्रियाम् प्रिय pos=a,g=f,c=2,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
पराजित्य पराजि pos=vi
जहार हृ pos=v,p=3,n=s,l=lit
यः यद् pos=n,g=m,c=1,n=s