Original

उच्छेत्तारं च धर्माणां परदाराभिमर्शनम् ।सर्वदिव्यास्त्रयोक्तारं यज्ञविघ्नकरं सदा ॥ १२ ॥

Segmented

उच्छेत्तारम् च धर्माणाम् परदार-अभिमर्शनम् सर्व-दिव्य-अस्त्र-योक्तृ यज्ञ-विघ्न-करम् सदा

Analysis

Word Lemma Parse
उच्छेत्तारम् उच्छेत्तृ pos=n,g=m,c=2,n=s
pos=i
धर्माणाम् धर्म pos=n,g=m,c=6,n=p
परदार परदार pos=n,comp=y
अभिमर्शनम् अभिमर्शन pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
दिव्य दिव्य pos=a,comp=y
अस्त्र अस्त्र pos=n,comp=y
योक्तृ योक्तृ pos=a,g=m,c=2,n=s
यज्ञ यज्ञ pos=n,comp=y
विघ्न विघ्न pos=n,comp=y
करम् कर pos=a,g=m,c=2,n=s
सदा सदा pos=i