Original

अक्षोभ्याणां समुद्राणां क्षोभणं क्षिप्रकारिणम् ।क्षेप्तारं पर्वताग्राणां सुराणां च प्रमर्दनम् ॥ ११ ॥

Segmented

अक्षोभ्याणाम् समुद्राणाम् क्षोभणम् क्षिप्रकारिणम् क्षेप्तारम् पर्वत-अग्रानाम् सुराणाम् च प्रमर्दनम्

Analysis

Word Lemma Parse
अक्षोभ्याणाम् अक्षोभ्य pos=a,g=m,c=6,n=p
समुद्राणाम् समुद्र pos=n,g=m,c=6,n=p
क्षोभणम् क्षोभण pos=a,g=m,c=2,n=s
क्षिप्रकारिणम् क्षिप्रकारिन् pos=a,g=m,c=2,n=s
क्षेप्तारम् क्षेप्तृ pos=a,g=m,c=2,n=s
पर्वत पर्वत pos=n,comp=y
अग्रानाम् अग्र pos=n,g=n,c=6,n=p
सुराणाम् सुर pos=n,g=m,c=6,n=p
pos=i
प्रमर्दनम् प्रमर्दन pos=a,g=m,c=2,n=s