Original

विष्णुचक्रनिपातैश्च शतशो देवसंयुगे ।आहताङ्गं समस्तैश्च देवप्रहरणैस्तथा ॥ १० ॥

Segmented

विष्णु-चक्र-निपातैः च शतशो देव-संयुगे आहन्-अङ्गम् समस्तैः च देव-प्रहरणैः तथा

Analysis

Word Lemma Parse
विष्णु विष्णु pos=n,comp=y
चक्र चक्र pos=n,comp=y
निपातैः निपात pos=n,g=m,c=3,n=p
pos=i
शतशो शतशस् pos=i
देव देव pos=n,comp=y
संयुगे संयुग pos=n,g=n,c=7,n=s
आहन् आहन् pos=va,comp=y,f=part
अङ्गम् अङ्ग pos=n,g=m,c=2,n=s
समस्तैः समस्त pos=a,g=n,c=3,n=p
pos=i
देव देव pos=n,comp=y
प्रहरणैः प्रहरण pos=n,g=n,c=3,n=p
तथा तथा pos=i