Original

ततः शूर्पणखा दृष्ट्वा सहस्राणि चतुर्दश ।हतान्येकेन रामेण रक्षसां भीमकर्मणाम् ॥ १ ॥

Segmented

ततः शूर्पणखा दृष्ट्वा सहस्राणि चतुर्दश हतान्य् एकेन रामेण रक्षसाम् भीम-कर्मणाम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
शूर्पणखा शूर्पणखा pos=n,g=f,c=1,n=s
दृष्ट्वा दृश् pos=vi
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
चतुर्दश चतुर्दशन् pos=a,g=n,c=2,n=s
हतान्य् हन् pos=va,g=n,c=2,n=p,f=part
एकेन एक pos=n,g=m,c=3,n=s
रामेण राम pos=n,g=m,c=3,n=s
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
भीम भीम pos=a,comp=y
कर्मणाम् कर्मन् pos=n,g=n,c=6,n=p