Original

क्षुद्र धिक्त्वां तु हीनार्थं मृत्युमन्वेषसे ध्रुवम् ।रणे संप्राप्स्यसे तिष्ठ न मे जीवन्गमिष्यसि ॥ ९ ॥

Segmented

क्षुद्र धिक् त्वाम् तु हीन-अर्थम् मृत्युम् अन्वेषसे ध्रुवम् रणे सम्प्राप्स्यसे तिष्ठ न मे जीवन् गमिष्यसि

Analysis

Word Lemma Parse
क्षुद्र क्षुद्र pos=a,g=m,c=8,n=s
धिक् धिक् pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
तु तु pos=i
हीन हा pos=va,comp=y,f=part
अर्थम् अर्थ pos=n,g=m,c=2,n=s
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
अन्वेषसे अन्विष् pos=v,p=2,n=s,l=lat
ध्रुवम् ध्रुव pos=a,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
सम्प्राप्स्यसे सम्प्राप् pos=v,p=2,n=s,l=lrt
तिष्ठ स्था pos=v,p=2,n=s,l=lot
pos=i
मे मद् pos=n,g=,c=6,n=s
जीवन् जीव् pos=va,g=m,c=1,n=s,f=part
गमिष्यसि गम् pos=v,p=2,n=s,l=lrt