Original

ततस्तु तौ काञ्चनचित्रकार्मुकौ निहत्य रक्षः परिगृह्य मैथिलीम् ।विजह्रतुस्तौ मुदितौ महावने दिवि स्थितौ चन्द्रदिवाकराविव ॥ २७ ॥

Segmented

ततस् तु तौ काञ्चन-चित्र-कार्मुकौ निहत्य रक्षः परिगृह्य मैथिलीम् विजह्रतुस् तौ मुदितौ महा-वने दिवि स्थितौ चन्द्र-दिवाकरौ इव

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
तौ तद् pos=n,g=m,c=1,n=d
काञ्चन काञ्चन pos=a,comp=y
चित्र चित्र pos=a,comp=y
कार्मुकौ कार्मुक pos=n,g=m,c=1,n=d
निहत्य निहन् pos=vi
रक्षः रक्षस् pos=n,g=n,c=2,n=s
परिगृह्य परिग्रह् pos=vi
मैथिलीम् मैथिली pos=n,g=f,c=2,n=s
विजह्रतुस् विहृ pos=v,p=3,n=d,l=lit
तौ तद् pos=n,g=m,c=1,n=d
मुदितौ मुद् pos=va,g=m,c=1,n=d,f=part
महा महत् pos=a,comp=y
वने वन pos=n,g=n,c=7,n=s
दिवि दिव् pos=n,g=m,c=7,n=s
स्थितौ स्था pos=va,g=m,c=1,n=d,f=part
चन्द्र चन्द्र pos=n,comp=y
दिवाकरौ दिवाकर pos=n,g=m,c=1,n=d
इव इव pos=i