Original

तं मुक्तकण्ठमुत्क्षिप्य शङ्कुकर्णं महास्वनम् ।विराधं प्राक्षिपच्छ्वभ्रे नदन्तं भैरवस्वनम् ॥ २६ ॥

Segmented

तम् मुक्त-कण्ठम् उत्क्षिप्य शङ्कु-कर्णम् महा-स्वनम् विराधम् प्राक्षिपच् छ्वभ्रे नदन्तम् भैरव-स्वनम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
मुक्त मुच् pos=va,comp=y,f=part
कण्ठम् कण्ठ pos=n,g=m,c=2,n=s
उत्क्षिप्य उत्क्षिप् pos=vi
शङ्कु शङ्कु pos=n,comp=y
कर्णम् कर्ण pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
स्वनम् स्वन pos=n,g=m,c=2,n=s
विराधम् विराध pos=n,g=m,c=2,n=s
प्राक्षिपच् प्रक्षिप् pos=v,p=3,n=s,l=lan
छ्वभ्रे श्वभ्र pos=n,g=m,c=7,n=s
नदन्तम् नद् pos=va,g=m,c=2,n=s,f=part
भैरव भैरव pos=a,comp=y
स्वनम् स्वन pos=n,g=m,c=2,n=s