Original

रक्षसां गतसत्त्वानामेष धर्मः सनातनः ।अवटे ये निधीयन्ते तेषां लोकाः सनातनाः ॥ २४ ॥

Segmented

रक्षसाम् गत-सत्त्वानाम् एष धर्मः सनातनः अवटे ये निधीयन्ते तेषाम् लोकाः सनातनाः

Analysis

Word Lemma Parse
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
गत गम् pos=va,comp=y,f=part
सत्त्वानाम् सत्त्व pos=n,g=n,c=6,n=p
एष एतद् pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s
अवटे अवट pos=n,g=m,c=7,n=s
ये यद् pos=n,g=m,c=1,n=p
निधीयन्ते निधा pos=v,p=3,n=p,l=lat
तेषाम् तद् pos=n,g=m,c=6,n=p
लोकाः लोक pos=n,g=m,c=1,n=p
सनातनाः सनातन pos=a,g=m,c=1,n=p