Original

प्रसाद्यमानश्च मया सोऽब्रवीन्मां महायशाः ।यदा दाशरथी रामस्त्वां वधिष्यति संयुगे ॥ १९ ॥

Segmented

प्रसाद्यमानः च मया सो ऽब्रवीन् माम् महा-यशाः यदा दाशरथी रामस् त्वाम् वधिष्यति संयुगे

Analysis

Word Lemma Parse
प्रसाद्यमानः प्रसादय् pos=va,g=m,c=1,n=s,f=part
pos=i
मया मद् pos=n,g=,c=3,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽब्रवीन् ब्रू pos=v,p=3,n=s,l=lan
माम् मद् pos=n,g=,c=2,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
यदा यदा pos=i
दाशरथी दाशरथि pos=n,g=m,c=1,n=s
रामस् राम pos=n,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
वधिष्यति वध् pos=v,p=3,n=s,l=lrt
संयुगे संयुग pos=n,g=n,c=7,n=s