Original

जनस्थाने हतस्थाने तव राक्षसमच्छरैः ।निर्भया विचरिष्यन्ति सर्वतो मुनयो वने ॥ ९ ॥

Segmented

जनस्थाने हत-स्थाने तव राक्षस मद्-शरैः निर्भया विचरिष्यन्ति सर्वतो मुनयो वने

Analysis

Word Lemma Parse
जनस्थाने जनस्थान pos=n,g=n,c=7,n=s
हत हन् pos=va,comp=y,f=part
स्थाने स्थान pos=n,g=n,c=7,n=s
तव त्वद् pos=n,g=,c=6,n=s
राक्षस राक्षस pos=n,g=m,c=8,n=s
मद् मद् pos=n,comp=y
शरैः शर pos=n,g=m,c=3,n=p
निर्भया निर्भय pos=a,g=m,c=1,n=p
विचरिष्यन्ति विचर् pos=v,p=3,n=p,l=lrt
सर्वतो सर्वतस् pos=i
मुनयो मुनि pos=n,g=m,c=1,n=p
वने वन pos=n,g=n,c=7,n=s