Original

प्रवृद्धनिद्रे शयिते त्वयि राक्षसपांसने ।भविष्यन्त्यशरण्यानां शरण्या दण्डका इमे ॥ ८ ॥

Segmented

प्रवृद्ध-निद्रे शयिते त्वयि राक्षस-पांसने भविष्यन्त्य् अशरण्यानाम् शरण्या दण्डका इमे

Analysis

Word Lemma Parse
प्रवृद्ध प्रवृध् pos=va,comp=y,f=part
निद्रे निद्रा pos=n,g=m,c=7,n=s
शयिते शी pos=va,g=m,c=7,n=s,f=part
त्वयि त्वद् pos=n,g=,c=7,n=s
राक्षस राक्षस pos=n,comp=y
पांसने पांसन pos=a,g=m,c=7,n=s
भविष्यन्त्य् भू pos=v,p=3,n=p,l=lrt
अशरण्यानाम् अशरण्य pos=a,g=m,c=6,n=p
शरण्या शरण्य pos=a,g=m,c=1,n=p
दण्डका दण्डक pos=n,g=m,c=1,n=p
इमे इदम् pos=n,g=m,c=1,n=p