Original

अद्य ते भिन्नकण्ठस्य फेनबुद्बुदभूषितम् ।विदारितस्य मद्बाणैर्मही पास्यति शोणितम् ॥ ६ ॥

Segmented

अद्य ते भिन्न-कण्ठस्य फेन-बुद्बुद-भूषितम् विदारितस्य मद्-बाणैः मही पास्यति शोणितम्

Analysis

Word Lemma Parse
अद्य अद्य pos=i
ते त्वद् pos=n,g=,c=6,n=s
भिन्न भिद् pos=va,comp=y,f=part
कण्ठस्य कण्ठ pos=n,g=m,c=6,n=s
फेन फेन pos=n,comp=y
बुद्बुद बुद्बुद pos=n,comp=y
भूषितम् भूषय् pos=va,g=n,c=2,n=s,f=part
विदारितस्य विदारय् pos=va,g=m,c=6,n=s,f=part
मद् मद् pos=n,comp=y
बाणैः बाण pos=n,g=m,c=3,n=p
मही मही pos=n,g=f,c=1,n=s
पास्यति पा pos=v,p=3,n=s,l=lrt
शोणितम् शोणित pos=n,g=n,c=2,n=s