Original

नीचस्य क्षुद्रशीलस्य मिथ्यावृत्तस्य रक्षसः ।प्राणानपहरिष्यामि गरुत्मानमृतं यथा ॥ ५ ॥

Segmented

नीचस्य क्षुद्र-शीलस्य मिथ्या वृत्तस्य रक्षसः प्राणान् अपहरिष्यामि गरुत्मान् अमृतम् यथा

Analysis

Word Lemma Parse
नीचस्य नीच pos=a,g=n,c=6,n=s
क्षुद्र क्षुद्र pos=a,comp=y
शीलस्य शील pos=n,g=n,c=6,n=s
मिथ्या मिथ्या pos=i
वृत्तस्य वृत् pos=va,g=n,c=6,n=s,f=part
रक्षसः रक्षस् pos=n,g=n,c=6,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
अपहरिष्यामि अपहृ pos=v,p=1,n=s,l=lrt
गरुत्मान् गरुत्मन्त् pos=n,g=m,c=1,n=s
अमृतम् अमृत pos=n,g=n,c=2,n=s
यथा यथा pos=i