Original

यत्त्वयोक्तं विनष्टानामिदमश्रुप्रमार्जनम् ।राक्षसानां करोमीति मिथ्या तदपि ते वचः ॥ ४ ॥

Segmented

यत् त्वया उक्तम् विनष्टानाम् इदम् अश्रु-प्रमार्जनम् राक्षसानाम् करोमि इति मिथ्या तद् अपि ते वचः

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
विनष्टानाम् विनश् pos=va,g=m,c=6,n=p,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
अश्रु अश्रु pos=n,comp=y
प्रमार्जनम् प्रमार्जन pos=n,g=n,c=1,n=s
राक्षसानाम् राक्षस pos=n,g=m,c=6,n=p
करोमि कृ pos=v,p=1,n=s,l=lat
इति इति pos=i
मिथ्या मिथ्या pos=i
तद् तद् pos=n,g=n,c=1,n=s
अपि अपि pos=i
ते त्वद् pos=n,g=,c=6,n=s
वचः वचस् pos=n,g=n,c=1,n=s