Original

तं दृष्ट्वा शत्रुहन्तारं महर्षीणां सुखावहम् ।बभूव हृष्टा वैदेही भर्तारं परिषस्वजे ॥ ३५ ॥

Segmented

तम् दृष्ट्वा शत्रु-हन्तारम् महा-ऋषीणाम् सुख-आवहम् बभूव हृष्टा वैदेही भर्तारम् परिषस्वजे

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
शत्रु शत्रु pos=n,comp=y
हन्तारम् हन्तृ pos=a,g=m,c=2,n=s
महा महत् pos=a,comp=y
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
सुख सुख pos=n,comp=y
आवहम् आवह pos=a,g=m,c=2,n=s
बभूव भू pos=v,p=3,n=s,l=lit
हृष्टा हृष् pos=va,g=f,c=1,n=s,f=part
वैदेही वैदेही pos=n,g=f,c=1,n=s
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
परिषस्वजे परिष्वज् pos=v,p=3,n=s,l=lit