Original

एतस्मिन्नन्तरे वीरो लक्ष्मणः सह सीतया ।गिरिदुर्गाद्विनिष्क्रम्य संविवेशाश्रमं सुखी ॥ ३३ ॥

Segmented

एतस्मिन्न् अन्तरे वीरो लक्ष्मणः सह सीतया गिरि-दुर्गात् विनिष्क्रम्य संविवेश आश्रमम् सुखी

Analysis

Word Lemma Parse
एतस्मिन्न् एतद् pos=n,g=n,c=7,n=s
अन्तरे अन्तर pos=n,g=n,c=7,n=s
वीरो वीर pos=n,g=m,c=1,n=s
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
सह सह pos=i
सीतया सीता pos=n,g=f,c=3,n=s
गिरि गिरि pos=n,comp=y
दुर्गात् दुर्ग pos=n,g=n,c=5,n=s
विनिष्क्रम्य विनिष्क्रम् pos=vi
संविवेश संविश् pos=v,p=3,n=s,l=lit
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
सुखी सुखिन् pos=a,g=m,c=1,n=s