Original

तदिदं नः कृतं कार्यं त्वया दशरथात्मज ।सुखं धर्मं चरिष्यन्ति दण्डकेषु महर्षयः ॥ ३२ ॥

Segmented

तद् इदम् नः कृतम् कार्यम् त्वया दशरथ-आत्मज सुखम् धर्मम् चरिष्यन्ति दण्डकेषु महा-ऋषयः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
कार्यम् कार्य pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
दशरथ दशरथ pos=n,comp=y
आत्मज आत्मज pos=n,g=m,c=8,n=s
सुखम् सुख pos=n,g=n,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
चरिष्यन्ति चर् pos=v,p=3,n=p,l=lrt
दण्डकेषु दण्डक pos=n,g=m,c=7,n=p
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p