Original

आनीतस्त्वमिमं देशमुपायेन महर्षिभिः ।एषां वधार्थं क्रूराणां रक्षसां पापकर्मणाम् ॥ ३१ ॥

Segmented

आनीतस् त्वम् इमम् देशम् उपायेन महा-ऋषिभिः एषाम् वध-अर्थम् क्रूराणाम् रक्षसाम् पाप-कर्मणाम्

Analysis

Word Lemma Parse
आनीतस् आनी pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
उपायेन उपाय pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
एषाम् इदम् pos=n,g=m,c=6,n=p
वध वध pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
क्रूराणाम् क्रूर pos=a,g=n,c=6,n=p
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
पाप पाप pos=a,comp=y
कर्मणाम् कर्मन् pos=n,g=n,c=6,n=p