Original

एषा बाणविनिर्भिन्ना गदा भूमितलं गता ।अभिधानप्रगल्भस्य तव प्रत्ययघातिनी ॥ ३ ॥

Segmented

एषा बाण-विनिर्भिन्ना गदा भूमि-तलम् गता अभिधान-प्रगल्भस्य तव प्रत्यय-घातिन्

Analysis

Word Lemma Parse
एषा एतद् pos=n,g=f,c=1,n=s
बाण बाण pos=n,comp=y
विनिर्भिन्ना विनिर्भिद् pos=va,g=f,c=1,n=s,f=part
गदा गदा pos=n,g=f,c=1,n=s
भूमि भूमि pos=n,comp=y
तलम् तल pos=n,g=n,c=2,n=s
गता गम् pos=va,g=f,c=1,n=s,f=part
अभिधान अभिधान pos=n,comp=y
प्रगल्भस्य प्रगल्भ pos=a,g=m,c=6,n=s
तव त्वद् pos=n,g=,c=6,n=s
प्रत्यय प्रत्यय pos=n,comp=y
घातिन् घातिन् pos=a,g=f,c=1,n=s