Original

ततो राजर्षयः सर्वे संगताः परमर्षयः ।सभाज्य मुदिता राममिदं वचनमब्रुवन् ॥ २९ ॥

Segmented

ततो राजर्षयः सर्वे संगताः परम-ऋषयः सभाज्य मुदिता रामम् इदम् वचनम् अब्रुवन्

Analysis

Word Lemma Parse
ततो ततस् pos=i
राजर्षयः राजर्षि pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
संगताः संगम् pos=va,g=m,c=1,n=p,f=part
परम परम pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
सभाज्य सभाजय् pos=vi
मुदिता मुद् pos=va,g=m,c=1,n=p,f=part
रामम् राम pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan