Original

स वृत्र इव वज्रेण फेनेन नमुचिर्यथा ।बलो वेन्द्राशनिहतो निपपात हतः खरः ॥ २८ ॥

Segmented

स वृत्र इव वज्रेण फेनेन नमुचिः यथा बलो वा इन्द्र-अशनि-हतः निपपात हतः खरः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वृत्र वृत्र pos=n,g=m,c=1,n=s
इव इव pos=i
वज्रेण वज्र pos=n,g=m,c=3,n=s
फेनेन फेन pos=n,g=m,c=3,n=s
नमुचिः नमुचि pos=n,g=m,c=1,n=s
यथा यथा pos=i
बलो बल pos=n,g=m,c=1,n=s
वा वा pos=i
इन्द्र इन्द्र pos=n,comp=y
अशनि अशनि pos=n,comp=y
हतः हन् pos=va,g=m,c=1,n=s,f=part
निपपात निपत् pos=v,p=3,n=s,l=lit
हतः हन् pos=va,g=m,c=1,n=s,f=part
खरः खर pos=n,g=m,c=1,n=s