Original

स पपात खरो भूमौ दह्यमानः शराग्निना ।रुद्रेणैव विनिर्दग्धः श्वेतारण्ये यथान्धकः ॥ २७ ॥

Segmented

स पपात खरो भूमौ दह्यमानः शर-अग्निना रुद्रेण एव विनिर्दग्धः श्वेत-अरण्ये यथा अन्धकः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पपात पत् pos=v,p=3,n=s,l=lit
खरो खर pos=n,g=m,c=1,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
दह्यमानः दह् pos=va,g=m,c=1,n=s,f=part
शर शर pos=n,comp=y
अग्निना अग्नि pos=n,g=m,c=3,n=s
रुद्रेण रुद्र pos=n,g=m,c=3,n=s
एव एव pos=i
विनिर्दग्धः विनिर्दह् pos=va,g=m,c=1,n=s,f=part
श्वेत श्वेत pos=a,comp=y
अरण्ये अरण्य pos=n,g=n,c=7,n=s
यथा यथा pos=i
अन्धकः अन्धक pos=n,g=m,c=1,n=s