Original

स विमुक्तो महाबाणो निर्घातसमनिःस्वनः ।रामेण धनुरुद्यम्य खरस्योरसि चापतत् ॥ २६ ॥

Segmented

स विमुक्तो महा-बाणः निर्घात-सम-निःस्वनः रामेण धनुः उद्यम्य खरस्य उरसि च अपतत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विमुक्तो विमुच् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
बाणः बाण pos=n,g=m,c=1,n=s
निर्घात निर्घात pos=n,comp=y
सम सम pos=n,comp=y
निःस्वनः निःस्वन pos=n,g=m,c=1,n=s
रामेण राम pos=n,g=m,c=3,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
उद्यम्य उद्यम् pos=vi
खरस्य खर pos=n,g=m,c=6,n=s
उरसि उरस् pos=n,g=n,c=7,n=s
pos=i
अपतत् पत् pos=v,p=3,n=s,l=lan