Original

स तद्दत्तं मघवता सुरराजेन धीमता ।संदधे च स धर्मात्मा मुमोच च खरं प्रति ॥ २५ ॥

Segmented

स तद् दत्तम् मघवता सुरराजेन धीमता संदधे च स धर्म-आत्मा मुमोच च खरम् प्रति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
दत्तम् दा pos=va,g=n,c=2,n=s,f=part
मघवता मघवन् pos=n,g=,c=3,n=s
सुरराजेन सुरराज pos=n,g=m,c=3,n=s
धीमता धीमत् pos=a,g=m,c=3,n=s
संदधे संधा pos=v,p=3,n=s,l=lit
pos=i
तद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
मुमोच मुच् pos=v,p=3,n=s,l=lit
pos=i
खरम् खर pos=n,g=m,c=2,n=s
प्रति प्रति pos=i