Original

तमापतन्तं संरब्धं कृतास्त्रो रुधिराप्लुतम् ।अपसर्पत्प्रतिपदं किंचित्त्वरितविक्रमः ॥ २३ ॥

Segmented

तम् आपतन्तम् संरब्धम् कृत-अस्त्रः रुधिर-आप्लुतम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
संरब्धम् संरब्ध pos=a,g=m,c=2,n=s
कृत कृ pos=va,comp=y,f=part
अस्त्रः अस्त्र pos=n,g=m,c=1,n=s
रुधिर रुधिर pos=n,comp=y
आप्लुतम् आप्लु pos=va,g=m,c=2,n=s,f=part