Original

विह्वलः स कृतो बाणैः खरो रामेण संयुगे ।मत्तो रुधिरगन्धेन तमेवाभ्यद्रवद्द्रुतम् ॥ २२ ॥

Segmented

विह्वलः स कृतो बाणैः खरो रामेण संयुगे मत्तो रुधिर-गन्धेन तम् एव अभ्यद्रवत् द्रुतम्

Analysis

Word Lemma Parse
विह्वलः विह्वल pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
कृतो कृ pos=va,g=m,c=1,n=s,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
खरो खर pos=n,g=m,c=1,n=s
रामेण राम pos=n,g=m,c=3,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
मत्तो मद् pos=va,g=m,c=1,n=s,f=part
रुधिर रुधिर pos=n,comp=y
गन्धेन गन्ध pos=n,g=m,c=3,n=s
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
अभ्यद्रवत् अभिद्रु pos=v,p=3,n=s,l=lan
द्रुतम् द्रु pos=va,g=n,c=2,n=s,f=part