Original

तस्य बाणान्तराद्रक्तं बहु सुस्राव फेनिलम् ।गिरेः प्रस्रवणस्येव तोयधारापरिस्रवः ॥ २१ ॥

Segmented

तस्य बाण-अन्तरात् रक्तम् बहु सुस्राव फेनिलम् गिरेः प्रस्रवणस्य इव तोय-धारा-परिस्रवः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
बाण बाण pos=n,comp=y
अन्तरात् अन्तर pos=a,g=n,c=5,n=s
रक्तम् रक्त pos=n,g=n,c=1,n=s
बहु बहु pos=a,g=n,c=1,n=s
सुस्राव स्रु pos=v,p=3,n=s,l=lit
फेनिलम् फेनिल pos=a,g=n,c=1,n=s
गिरेः गिरि pos=n,g=m,c=6,n=s
प्रस्रवणस्य प्रस्रवण pos=n,g=n,c=6,n=s
इव इव pos=i
तोय तोय pos=n,comp=y
धारा धारा pos=n,comp=y
परिस्रवः परिस्रव pos=n,g=m,c=1,n=s