Original

जातस्वेदस्ततो रामो रोषाद्रक्तान्तलोचनः ।निर्बिभेद सहस्रेण बाणानां समरे खरम् ॥ २० ॥

Segmented

जात-स्वेदः ततो रामो रोषाद् रक्त-अन्त-लोचनः निर्बिभेद सहस्रेण बाणानाम् समरे खरम्

Analysis

Word Lemma Parse
जात जन् pos=va,comp=y,f=part
स्वेदः स्वेद pos=n,g=m,c=1,n=s
ततो ततस् pos=i
रामो राम pos=n,g=m,c=1,n=s
रोषाद् रोष pos=n,g=m,c=5,n=s
रक्त रक्त pos=a,comp=y
अन्त अन्त pos=n,comp=y
लोचनः लोचन pos=n,g=m,c=1,n=s
निर्बिभेद निर्भिद् pos=v,p=3,n=s,l=lit
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
बाणानाम् बाण pos=n,g=m,c=6,n=p
समरे समर pos=n,g=n,c=7,n=s
खरम् खर pos=n,g=m,c=2,n=s