Original

तमापतन्तं बाणौघैश्छित्त्वा रामः प्रतापवान् ।रोषमाहारयत्तीव्रं निहन्तुं समरे खरम् ॥ १९ ॥

Segmented

तम् आपतन्तम् बाण-ओघैः छित्त्वा रामः प्रतापवान् रोषम् आहारयत् तीव्रम् निहन्तुम् समरे खरम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
बाण बाण pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
छित्त्वा छिद् pos=vi
रामः राम pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
रोषम् रोष pos=n,g=m,c=2,n=s
आहारयत् आहारय् pos=v,p=3,n=s,l=lan
तीव्रम् तीव्र pos=a,g=m,c=2,n=s
निहन्तुम् निहन् pos=vi
समरे समर pos=n,g=n,c=7,n=s
खरम् खर pos=n,g=m,c=2,n=s