Original

तं समुत्क्षिप्य बाहुभ्यां विनर्दित्वा महाबलः ।राममुद्दिश्य चिक्षेप हतस्त्वमिति चाब्रवीत् ॥ १८ ॥

Segmented

तम् समुत्क्षिप्य बाहुभ्याम् विनर्दित्वा महा-बलः रामम् उद्दिश्य चिक्षेप हतस् त्वम् इति च अब्रवीत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
समुत्क्षिप्य समुत्क्षिप् pos=vi
बाहुभ्याम् बाहु pos=n,g=m,c=3,n=d
विनर्दित्वा विनर्द् pos=vi
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
रामम् राम pos=n,g=m,c=2,n=s
उद्दिश्य उद्दिश् pos=vi
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
हतस् हन् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
इति इति pos=i
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan