Original

रणे प्रहरणस्यार्थे सर्वतो ह्यवलोकयन् ।स तमुत्पाटयामास संदृश्य दशनच्छदम् ॥ १७ ॥

Segmented

रणे प्रहरणस्य अर्थे सर्वतो ह्य् अवलोकयन् स तम् उत्पाटयामास संदृश्य दशनच्छदम्

Analysis

Word Lemma Parse
रणे रण pos=n,g=m,c=7,n=s
प्रहरणस्य प्रहरण pos=n,g=n,c=6,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
सर्वतो सर्वतस् pos=i
ह्य् हि pos=i
अवलोकयन् अवलोकय् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
उत्पाटयामास उत्पाटय् pos=v,p=3,n=s,l=lit
संदृश्य संदृश् pos=vi
दशनच्छदम् दशनच्छद pos=n,g=m,c=2,n=s