Original

कालपाशपरिक्षिप्ता भवन्ति पुरुषा हि ये ।कार्याकार्यं न जानन्ति ते निरस्तषडिन्द्रियाः ॥ १५ ॥

Segmented

काल-पाश-परिक्षिप्ताः भवन्ति पुरुषा हि ये कार्य-अकार्यम् न जानन्ति ते निरस्त-षः-इन्द्रियाः

Analysis

Word Lemma Parse
काल काल pos=n,comp=y
पाश पाश pos=n,comp=y
परिक्षिप्ताः परिक्षिप् pos=va,g=m,c=1,n=p,f=part
भवन्ति भू pos=v,p=3,n=p,l=lat
पुरुषा पुरुष pos=n,g=m,c=1,n=p
हि हि pos=i
ये यद् pos=n,g=m,c=1,n=p
कार्य कार्य pos=n,comp=y
अकार्यम् अकार्य pos=n,g=n,c=2,n=s
pos=i
जानन्ति ज्ञा pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p
निरस्त निरस् pos=va,comp=y,f=part
षः षष् pos=n,comp=y
इन्द्रियाः इन्द्रिय pos=n,g=m,c=1,n=p