Original

दृढं खल्ववलिप्तोऽसि भयेष्वपि च निर्भयः ।वाच्यावाच्यं ततो हि त्वं मृत्युवश्यो न बुध्यसे ॥ १४ ॥

Segmented

दृढम् खल्व् अवलिप्तो ऽसि भयेष्व् अपि च निर्भयः वाच्य-अवाच्यम् ततो हि त्वम् मृत्यु-वश्यः न बुध्यसे

Analysis

Word Lemma Parse
दृढम् दृढ pos=a,g=n,c=2,n=s
खल्व् खलु pos=i
अवलिप्तो अवलिप् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
भयेष्व् भय pos=n,g=n,c=7,n=p
अपि अपि pos=i
pos=i
निर्भयः निर्भय pos=a,g=m,c=1,n=s
वाच्य वाच्य pos=a,comp=y
अवाच्यम् अवाच्य pos=a,g=n,c=2,n=s
ततो ततस् pos=i
हि हि pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
मृत्यु मृत्यु pos=n,comp=y
वश्यः वश्य pos=a,g=m,c=1,n=s
pos=i
बुध्यसे बुध् pos=v,p=2,n=s,l=lat