Original

तमेवमभिसंरब्धं ब्रुवाणं राघवं रणे ।खरो निर्भर्त्सयामास रोषात्खरतर स्वनः ॥ १३ ॥

Segmented

तम् एवम् अभिसंरब्धम् ब्रुवाणम् राघवम् रणे खरो निर्भर्त्सयामास रोषात् खरतर-स्वनः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
एवम् एवम् pos=i
अभिसंरब्धम् अभिसंरब्ध pos=a,g=m,c=2,n=s
ब्रुवाणम् ब्रू pos=va,g=m,c=2,n=s,f=part
राघवम् राघव pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
खरो खर pos=n,g=m,c=1,n=s
निर्भर्त्सयामास निर्भर्त्सय् pos=v,p=3,n=s,l=lit
रोषात् रोष pos=n,g=m,c=5,n=s
खरतर खरतर pos=a,comp=y
स्वनः स्वन pos=n,g=m,c=1,n=s